hindufaqs-कालो-लोगो

ॐ गं गणपतये नमः

श्री गणेशसँग सम्बन्धित स्तोत्रहरू - श्री गणपति अथर्वशीर्ष

ॐ गं गणपतये नमः

श्री गणेशसँग सम्बन्धित स्तोत्रहरू - श्री गणपति अथर्वशीर्ष

गणपति अथर्वशीर्ष | हिन्दू प्रश्नहरू
गणपति अथर्वशीर्ष | हिन्दू प्रश्नहरू

संस्कृत:
ॐ भद्रं कर्णेभिः शृणुयम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुस्तुवाग्‍ँसस्तनुभिः। व्यशेम देवहितं यदायुः।
अंग्रेजी अनुवाद:
ओम भद्रम् कर्णेभिः शृणुयम देवाहा | भद्रम पश्चमेक्षभिर्य जात्राह |
स्थिररंगैस्तुवम्सस्तानुभिः | व्याशेम देवहितम् यदायुहु

संस्कृत:
स्वस्ति न इन्द्रो वृद्धश्र्वाः। स्वस्ति नः पूजा विश्ववेदः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो वृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः ।
अंग्रेजी अनुवाद:
ओम स्वस्ति न इन्द्रो व्रुद्धश्रवाह | स्वस्ति न पुषा विश्ववेदः | स्वस्ति नास्ताक्ष्यो अरिष्टनेमिह |
स्वस्ति नो ब्रुहस्पतिर्दधातु | || ॐ शान्तिः शान्तिः शान्तिः ||

संस्कृत:
ॐ नमस्ते गणपतये ॥१॥
अंग्रेजी अनुवाद:
ओम नमस्ते गणपतये

लालबागचा राजा
संस्कृत:
त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्ता । त्वमेव केवलं धर्ताऽसि। त्वमेव केवलं हर्ताऽसि। त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥१॥
अंग्रेजी अनुवाद:
त्वमेव प्रतिक्षाम् तत्वमसि | त्वमेव केवलम कर्तसी | त्वमेव केवलम् धर्तासी |त्वमेव केवलम हरतासी |
त्वमेव सर्वं खल्विदं ब्रह्मासि | त्वम् सकशादातमसि नित्यम् || १ ||

संस्कृत:
ऋतं वच्मि। सत्यं वच्मि ॥२॥
अंग्रेजी अनुवाद:
रुतम वाचमी | सत्यम् वाचमी || २ ||

संस्कृत:
अव त्वं मम्। अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अवतारम्। अवानुचानमव शिष्यम्। अव पुरस्तात्। अव दक्षिणात्।
अव पोस्टात्। अवांतरतात्। अव चोर्ध्वात्ता। अवधारात्। सर्वतो मां देखी सम्न्तात् ॥३॥
अंग्रेजी अनुवाद:
अवा त्वम मम | अवा वक्ताराम | अवा श्रोताराम | अवा दाताराम | अव धताराम | अवनुचनवमशिष्यम्
अवा पश्चतत | अवा पुरस्तत | Avotarattat | अवा दक्षिणात्तत | अवा चोरद्वतत | अवा धरतत |
सर्वतो मम पाहि समन्तत || ३ ||

संस्कृत:
त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वं सचिदानन्दाऽद्वितियोऽसि । त्वं प्रत्यक्षं ब्रह्मासि। त्वं ज्ञानम्यो विज्ञानम्योऽसि ॥४॥
अंग्रेजी अनुवाद:
त्वम् वांगमयस्त्यम् चिन्मयहा | त्वम् आनंदमयस्त्वं ब्रह्ममाया | त्वम् सच्चिदानन्दद्वितियोसी |
त्वम् प्रत्यक्षम् ब्रह्मासि | त्वम् ज्ञानमयो विद्यामयोसि || ४ ||

संस्कृत:
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् {परिमिता} पानि । ५।
अंग्रेजी अनुवाद:
सर्वम् जगदिदम् त्वत्तो जयते | सर्वं जगदिदम् त्वत्तष्टिष्ठति | सर्वम् जगदिदम् त्वयि लयमेशेति |
सर्वम् जगदिदम् त्वयि प्रत्येति | त्वम् भूमिरापोलो निलो नभाहा | त्वम् चतवारी वाक्पदनी || ५ ||

केशवजी नाइक चावल

संस्कृत:
त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः। त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। मूलाधारस्थितोऽसि नित्यम् । शक्तिंत्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम्। त्वं ब्रह्मत्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवसुवरोम् ॥६॥
अंग्रेजी अनुवाद:
त्वम् गुणत्रयिताह | त्वम् देहत्रयिताह | त्वम् कलात्रयातितह | त्वम् मूलाधारस्थितोसि नित्यम् |
त्वम् शक्तित्रयातमकहा | त्वम् योगिनो ध्यायन्ति नित्यम् | त्वम् ब्रह्म त्वम्, त्वम् विष्णुस्त्वम् रुद्रस्तवम्
इन्द्रस्त्वम् अग्निस्त्वम् वायुस्‍वम् सूर्यस्‍वम् चन्‍द्रमस्‍तवम् ब्रह्मभुर्भुवस्वरोम् || ६ ||

संस्कृत:
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् । अनुस्वारः परतरः। अर्धेन्दुलसितम्। तारेण ऋद्धम्। एत्तव मनुस्वरूपम्। गकारः पूर्वरूपम्। अकारो मध्यरूपम्।
अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादसंधानम्। संहिता संधिः। शैला गणेशविद्या। गणक ऋषिः। निच्रद्गायत्रीच्छन्दः। गणपतिर्देवता।
ॐ गं गणपतये नमः। ७।।
अंग्रेजी अनुवाद:
गणाधिम पूर्वमुचार्य वर्णादिम तदनुन्तरम | अनुस्वार परतरहा | अर्धेन्दुलासितम् | तारेना रुद्धम |
एतत्व मनुस्वरूपम | गकराह पूर्वरूपम | आकारो मध्यरूपम | अनुस्वारश्चान्त्यरुपम ​​|
बिन्दुरुत्तररूपम | नादह सन्धानम | संहिता सन्धिह | साइशा गणेशविद्या | गणकरुशिह |
निचरुद्गायत्रीचण्डह | गणपतिदेवता | ओम गण गणपतये नमः || ७ ||

संस्कृत:
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात् ॥८॥
अंग्रेजी अनुवाद:
एकादन्तय विद्महे | वकारतुण्डया धिमही | तन्नो दन्तिह प्रचोदयात || ८ ||

संस्कृत:
एकदन्तं चतुर्हस्तं पाशम ङ्कुशधारिणम् । रदं चवरदं हस्तैर्बिभ्राण मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णक रक्तवासम्। रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पसुपूजितम्।
भक्तानुकम्पिनं देवां जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतः पुरुषात्परम् । एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
अंग्रेजी अनुवाद:
एकदन्तम् चतुर्हस्तम पश्मांकुशधारीनाम | रादम् च वरदम हस्तिरविभ्रम मुशकद्वजम् |
रक्तम लम्बोदरम्शुर्पकर्णकम् रक्तवासम |रक्तगन्धनुलिप्तांगमरक्तपुष्पैः सुपूजितम् |
भक्तानुकम्पिनं देवमजगतकारनामच्युतम् |आविर्भूतम् च श्रुष्ट्यादौ प्रकृतेहि पुरुषतपरम् |
एवम् ध्यायति यो नित्यम् सा योगी योगिनम वराह || ९ ||

संस्कृत:
नमो व्रतपतये। नमो गणपतये। नमः प्रमथपतये। नमस्तेऽस्तु लम्बोदरैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१०॥
अंग्रेजी अनुवाद:
नमो व्रतपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदराय एकादन्ताय
विघ्नशिने शिवसुताय वरदमूर्तये नमो नमः || १० ||

 

0 0 वोट
लेख रेटिंग
सदस्यता
सूचित गर्नुहोस्
2 टिप्पणी
नवीनतम
सबैभन्दा पुरानो धेरै वोट गरिएको
इनलाइन प्रतिक्रियाहरू
सबै टिप्पणीहरू हेर्नुहोस्

ॐ गं गणपतये नमः

हिन्दू FAQ मा थप अन्वेषण गर्नुहोस्